The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Madhyāntavibhāga kārikāḥ »»
ārya maitreyapraṇītā
madhyāntavibhāgakārikā
lakṣaṇaparicchedaḥ prathamaḥ
lakṣaṇaṁ hyāvṛtistattvaṁ pratipakṣasya bhāvanā|
tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||
abhūtaparikalpo'sti dvayaṁ tatra na vidyate|
śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||
na śūnyaṁ nā'pi cā'śūnyaṁ tasmāt sarvaṁ vidhīyate|
sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||
arthasattvātmavijñaptipratibhāsaṁ prajāyate|
vijñānaṁ nāsti cāsyārthastadabhāvāttadapyasat||4||
abhūtaparikalpatvaṁ siddhamasya bhavatyataḥ|
na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||
kalpitaḥ paratantraśca pariniṣpanna eva ca|
arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||
upalabdhiṁ samāśritya nopalabdhiḥ prajāyate|
nopalabdhiṁ samāśritya nopalabdhiḥ prajāyate||7||
upalabdhestataḥ siddhā nopalabdhisvabhāvatā|
tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||
abhūtaparikalpaśca cittacaittāstridhātukāḥ|
tatrārthadṛṣṭirvijñānaṁ tadviśeṣe tu caitasāḥ||9||
evaṁ pratyayavijñānaṁ dvitīyaṁ caupabhogikam|
upabhogaparicchedaprerakāstatra caitasāḥ||10||
chādanādropaṇāccaiva nayanātsaṁparigrahāt|
pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||
nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|
tredhā dvedhā ca saṁkleśaḥ saptadhā'bhūtakalpanāt ||12||
lakṣaṇaṁ cā'tha paryāyastadartho bheda eva ca|
sādhanañceti vijñeyaṁ śūnyatāyāḥ samāsataḥ||13||
dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|
na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||
tathatā bhūtakoṭiścā'nimittaṁ paramārthatā|
dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||
ananyathā'viparyāsatannirodhāryagocaraiḥ|
hetutvāccāryadharmaṇāṁ paryāyārtho yathākramam||16||
saṁkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|
abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||
bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|
tacca yena yathā dṛṣṭaṁ yadarthaṁ tasya śūnyatā||18||
śubhadvayasya prāptyartha sadā sattvahitāya ca|
saṁsārā'tyajanārthaṁ ca kuśalasyā'kṣayāya ca||19||
gotrasya ca viśuddhayarthaṁ lakṣaṇavyañjanāptaye|
śuddhaye bu[ddha]dharmāṇāṁ bodhisattvaḥ prapadyate||20||
pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|
tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||
saṁkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|
viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||
na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|
prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||
||iti lakṣaṇaparicchedaḥ prathamaḥ||
āvaraṇaparicchedo dvitīyaḥ
vyāpi prādeśikodriktasamādānavivarjanam|
dvayāvaraṇamākhyātaṁ navadhā kleśalakṣaṇam ||1||
saṁyojanānyāvaraṇamudvegasamupekṣayoḥ|
tattvadṛṣṭeśca satkāyadṛṣṭestadvastuno'pi ca||2||
nirodhamārgaratneṣu lābhasatkāra eva ca|
saṅkleśasya parijñāne śubhādau daśadhā'param||3||
aprayogo'nāyatane'yogavihitaśca yaḥ|
notpattiramanaskāraḥ sambhārasyā'prapūrṇatā||4||
gotramitrasya vaidhuryaṁ cittasya parikheditā|
pratipatteśca vaidhuryaṁ kuduṣṭajanavāsatā||5||
dauṣṭhulyamavaśiṣṭatvaṁ trayāt prajñā'vipakvatā|
prakṛtyā caiva dauṣṭhulyaṁ kausīdyaṁ ca pramāditā||6||
saktirbhave ca bhoge ca līnacittatvameva ca|
aśraddhā'nadhimuktiśca yathārutavicāraṇā||7||
saddharme'gauravaṁ lābhe gurutā'kṛpatā tathā|
śrutavyasanamalpatvaṁ samādhyaparikarmitā||8||
śubhaṁ bodhiḥ samādānaṁ dhīmattvā'bhrāntyanāvṛtī|
nṛtyatrāso'matsaritvaṁ vaśitvañca śubhādayaḥ||9||
trīṇi trīṇi ca eteṣāṁ jñeyānyāvaraṇāni hi|
pakṣyapāramitābhūmiṣvanyadāvaraṇaṁ punaḥ||10||
vastvakauśalakausīdyaṁ samādherdvayahīnatā|
aropaṇā'tha daurbalyaṁ dṛṣṭidauṣṭhulyaduṣṭatā||11||
aiśvaryasyā'tha sugateḥ sattvā'tyāgasya cāvṛtiḥ|
hānivṛddhyośca doṣāṇāṁ guṇānāmavatāraṇe||12||
vimocane'kṣayatve ca nairantarye śubhasya ca|
niyatīkaraṇe dharmasambhogaparipācane||13||
sarvatragārthe agrārthe niṣyandāgrārtha eva ca|
niṣparigrahatārtha ca santānā'bheda eva ca||14||
nissaṅkleśaviśuddhyarthe'nānātvārtha eva ca|
ahīnā'nadhikārthe ca caturdhāvaśitāśraye||15||
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ|
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ||16||
kleśāvaraṇamākhyātaṁ jñeyāvaraṇameva ca|
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate||17||
||ityāvaraṇaparicchedo dvitīyaḥ||
tattvaparicchedastṛtīyaḥ
mūlalakṣaṇatattvamaviparyāsalakṣaṇam|
phalahetumayaṁ tattvaṁ sūkṣmaudārikameva ca||1||
prasiddhaṁ śuddhiviṣayaṁ saṅgrāhyaṁ bhedalakṣaṇam|
kauśalyatattvaṁ daśadhā ātmadṛṣṭivipakṣataḥ||2||
svabhāvastrividho'sacca nityaṁ saccā'pyatattvataḥ|
sadasattattvataśceti svabhāvatrayamiṣyate||3||
samāropā'pavādasya dharmapudgalayoriha|
grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||
yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||
samalā'malabhāvena mūlatattve yathākramam|
duḥkhamādānalakṣmākhyaṁ sambandhenā'paraṁ matam||6||
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|
alakṣaṇañca nairātmyaṁ tad-vilakṣaṇameva ca||7||
svalakṣaṇañca nirdiṣṭaṁ duḥkhasatyamato matam|
vāsanā'tha samutthānamavisaṁyoga eva ca||8||
svabhāvadvayanotpattirmalaśāntidvayaṁ matam|
parijñāyāṁ prahāṇe ca prāptisākṣātkṛtāvayam||9||
mārgasatyaṁ samākhyātaṁ prajñaptipratipattitaḥ|
tathodbhāvanayaudāraṁ paramārthantu ekataḥ||10||
arthaprāptiprapattyā hi paramārthastridhā mataḥ|
nirvikārā'viparyāsapariniṣpattito dvayam||11||
lokaprasiddhamekasmāt trayād yuktiprasiddhakam|
viśuddhagocaraṁ dvedhā ekasmādeva kīrtitam||12||
nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||
pravṛttitattvaṁ dvividhaṁ sanniveśakupannatā|
ekaṁ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||
ekahetutvabhoktṛtvakartṛtvavaśavartane|
ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||
yogitvā'muktamuktatve ātmadarśanameṣu hi|
parikalpavikalpārthadharmatārthena teṣu te||16||
anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|
grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||
veditārthaparicchedabhogāyadvārato'param|
punarhetuphalāyāsānāropā'napavādataḥ||18||
aniṣṭeṣṭaviśuddhīnāṁ samotpattyādhipatyayoḥ|
samprāptisamudācārapāratantryārthato'param||19||
grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|
phalahetūpayogārthanopayogāttathā'param||20||
vedanāsanimittārthatannimittaprapattitaḥ|
tacchamapratipakṣārthayogādaparamiṣyate||21||
guṇadoṣā'vikalpena jñānena parataḥ svayam|
niryāṇādaparaṁ jñeyaṁ saprajñaptisahetukāt||22||
nimittāt praśamāt sārthāt paścimaṁ samudāhṛtam||
||iti tattvaparicchedastṛtīyaḥ||
pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ
dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|
catussatyāvatārāya smṛtyupasthānabhāvanā||1||
parijñāte vipakṣe ca pratipakṣe ca sarvathā|
tadapāyāya vīryaṁ hi caturdhā sampravartate||2||
karmaṇyatā sthitestatra sarvārthānāṁ samṛddhaye|
pañcadoṣaprahāṇā'ṣṭasaṁskārāsevanā'nvayā||3||
kausīdyamavavādasya sammoṣo laya uddhavaḥ|
asaṁskāro'tha saṁskāraḥ pañca doṣā ime matāḥ||4||
āśrayo'thāśritastasya nimittaṁ phalameva ca|
ālambane'sammoṣo layauddhatyānubuddhyanā||5||
tadapāyā'bhisaṁskāraḥ śāntau praśaṭhavāhitā|
ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||
ālambane'sammoṣāvisāravicayasya ca|
vipakṣasya hi saṁlekhāt pūrvasya phalamuttaram||7||
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|
āśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakam||8||
caturthamanuśaṁsāṅgaṁ niḥkleśāṅgaṁ tridhā matam|
nidānenāśrayeṇeha svabhāvena ca deśitam||9||
paricchedo'tha samprāptiḥ parasambhāvanā tridhā|
vipakṣapratipakṣaśca mārgasyāṅgaṁ tadaṣṭadhā||10||
dṛṣṭau śīle'tha saṁlekhe paravijñaptiriṣyate|
kleśopakleśavaibhutvavipakṣapratipakṣatā||11||
anukūlā viparyastā sānubandhā viparyayā|
aviparyastaviparyāsā'nanubandha ca bhāvanā||12||
ālambanamanaskāraprāptitastad viśiṣṭatā|
hetvavasthā'vatārākhyā prayogaphalasaṁjñitā||13||
kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|
adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||
kathikatve'bhiṣeke ca samprāptāvanuśaṁsane|
kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|
pudgalānāṁ vyavasthānaṁ yathāyogamato matam||16||
bhājanatvaṁ vipākākhyaṁ balantasyādhipatyataḥ|
rucirvṛddhirviśuddhiśca phalametad yathākramam||17||
uttarottaramādyañca tadabhyāsat samāptitaḥ|
ānukūlyād vipakṣācca visaṁyogād viśeṣataḥ||18||
uttarā'nuttaratvācca phalamanyat samāsataḥ|
||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||
yānā'nuttaryaparicchedaḥ pañcamaḥ
ānuttaryaṁprapattau hi punarālambane matam|
samudāgama uddiṣṭaṁ pratipattistu ṣaḍ vidhā||1||
paramā'tha manaskāre anudharme'ntavarjane|
viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||
audāryamāyatatvañca adhikaro'kṣayātmatā|
nairantaryamakṛcchratvaṁ vittatvañca parigrahaḥ||3||
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|
tataśca paramārthena daśa pāramitā matāḥ||4||
dānaṁ śīlaṁ kṣamā vīryaṁ dhyānaṁ prajñā upāyatā|
praṇidhānaṁ balaṁ jñānametāḥ pāramitā daśa||5||
anugraho'vighātaśca karma tasya ca marṣaṇam|
guṇavṛddhiśca sāmarthyamavatāravimocane||6||
akṣayatvaṁ sadā vṛttirniyataṁ bhogapācane|
yathāprajñaptito dharmamahāyānamanaskriyā||7||
bodhisattvasya satataṁ prajñayā triprakārayā|
dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||
saṁyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|
lekhanā pūjanā dānaṁ śravaṇaṁ vācanod grahaḥ||9||
prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|
ameyapuṇyaskandhaṁ hi caritaṁ tad daśātmakam||10||
viśeṣādakṣayatvācca parānugrahato'śamāt|
avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||
vyutthānaṁ viṣaye sārastathāsvādalayoddhavaḥ|
sambhāvanā'bhisandhiśca manaskāre'pyahaṁkṛtiḥ||12||
hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|
vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||
aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|
saṁyogāt saṁstavāccaiva viyogādapyasaṁstavāt||14||
arthasattvamasattvañca vyañjane so'viparyayaḥ|
dvayena pratibhāsatvaṁ tathā cā'vidyamānatā||15||
arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|
tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||
manaskāre'viparyāso dvayaprakhyānakāraṇe|
māyādivadasattvañca sattvañcā'rthasya tanmatam||17||
so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|
sarvasya nāmamātratvaṁ sarvakalpā'pravṛttaye||18||
svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|
dharmadhātuvinirmukto yasmād dharmo na vidyate||19||
sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|
viparyastamanaskārā'vihāniparihāṇitaḥ||20||
tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|
dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||
dvayasyāgantukatvaṁ hi sa ca tatrā'viparyayaḥ|
saṁkleśaśca viśuddhiśca dharmapudgalayorna hi||22||
asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|
pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||
samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|
vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṁjñitaḥ||24||
grāhyagrāhakasaṁkleśavyavadāne dvidhā tridhā|
vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||
bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|
grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||
ajanmasamakālatve sa vikalpadvayā'ntatā|
viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||
vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|
avadhārapradhārā ca prativedhaḥ pratānatā||28||
pragamaḥ praśaṭhatvañca prakarṣālambanammatam|
avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||
samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|
nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||
śāstraṁ madhyavibhāgaṁ hi gūḍhasārārthameva ca|
mahārthañcaiva sarvārthaṁ sarvā'narthapraṇodanam||31||
||iti yānānuttarya paricchedaḥ pañcamaḥ||
samāptā madhyāntavibhāgakārikāḥ
Links:
[1] http://dsbc.uwest.edu/node/7650
[2] http://dsbc.uwest.edu/node/4792
[3] http://dsbc.uwest.edu/node/4793
[4] http://dsbc.uwest.edu/node/4794
[5] http://dsbc.uwest.edu/node/4795
[6] http://dsbc.uwest.edu/node/4796
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.229.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập